Declension table of ?samudravyavahārin

Deva

MasculineSingularDualPlural
Nominativesamudravyavahārī samudravyavahāriṇau samudravyavahāriṇaḥ
Vocativesamudravyavahārin samudravyavahāriṇau samudravyavahāriṇaḥ
Accusativesamudravyavahāriṇam samudravyavahāriṇau samudravyavahāriṇaḥ
Instrumentalsamudravyavahāriṇā samudravyavahāribhyām samudravyavahāribhiḥ
Dativesamudravyavahāriṇe samudravyavahāribhyām samudravyavahāribhyaḥ
Ablativesamudravyavahāriṇaḥ samudravyavahāribhyām samudravyavahāribhyaḥ
Genitivesamudravyavahāriṇaḥ samudravyavahāriṇoḥ samudravyavahāriṇām
Locativesamudravyavahāriṇi samudravyavahāriṇoḥ samudravyavahāriṣu

Compound samudravyavahāri -

Adverb -samudravyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria