Declension table of ?samudravelā

Deva

FeminineSingularDualPlural
Nominativesamudravelā samudravele samudravelāḥ
Vocativesamudravele samudravele samudravelāḥ
Accusativesamudravelām samudravele samudravelāḥ
Instrumentalsamudravelayā samudravelābhyām samudravelābhiḥ
Dativesamudravelāyai samudravelābhyām samudravelābhyaḥ
Ablativesamudravelāyāḥ samudravelābhyām samudravelābhyaḥ
Genitivesamudravelāyāḥ samudravelayoḥ samudravelānām
Locativesamudravelāyām samudravelayoḥ samudravelāsu

Adverb -samudravelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria