Declension table of ?samudravasana

Deva

NeuterSingularDualPlural
Nominativesamudravasanam samudravasane samudravasanāni
Vocativesamudravasana samudravasane samudravasanāni
Accusativesamudravasanam samudravasane samudravasanāni
Instrumentalsamudravasanena samudravasanābhyām samudravasanaiḥ
Dativesamudravasanāya samudravasanābhyām samudravasanebhyaḥ
Ablativesamudravasanāt samudravasanābhyām samudravasanebhyaḥ
Genitivesamudravasanasya samudravasanayoḥ samudravasanānām
Locativesamudravasane samudravasanayoḥ samudravasaneṣu

Compound samudravasana -

Adverb -samudravasanam -samudravasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria