Declension table of ?samudravasana

Deva

MasculineSingularDualPlural
Nominativesamudravasanaḥ samudravasanau samudravasanāḥ
Vocativesamudravasana samudravasanau samudravasanāḥ
Accusativesamudravasanam samudravasanau samudravasanān
Instrumentalsamudravasanena samudravasanābhyām samudravasanaiḥ samudravasanebhiḥ
Dativesamudravasanāya samudravasanābhyām samudravasanebhyaḥ
Ablativesamudravasanāt samudravasanābhyām samudravasanebhyaḥ
Genitivesamudravasanasya samudravasanayoḥ samudravasanānām
Locativesamudravasane samudravasanayoḥ samudravasaneṣu

Compound samudravasana -

Adverb -samudravasanam -samudravasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria