Declension table of ?samudravākya

Deva

NeuterSingularDualPlural
Nominativesamudravākyam samudravākye samudravākyāṇi
Vocativesamudravākya samudravākye samudravākyāṇi
Accusativesamudravākyam samudravākye samudravākyāṇi
Instrumentalsamudravākyeṇa samudravākyābhyām samudravākyaiḥ
Dativesamudravākyāya samudravākyābhyām samudravākyebhyaḥ
Ablativesamudravākyāt samudravākyābhyām samudravākyebhyaḥ
Genitivesamudravākyasya samudravākyayoḥ samudravākyāṇām
Locativesamudravākye samudravākyayoḥ samudravākyeṣu

Compound samudravākya -

Adverb -samudravākyam -samudravākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria