Declension table of ?samudratva

Deva

NeuterSingularDualPlural
Nominativesamudratvam samudratve samudratvāni
Vocativesamudratva samudratve samudratvāni
Accusativesamudratvam samudratve samudratvāni
Instrumentalsamudratvena samudratvābhyām samudratvaiḥ
Dativesamudratvāya samudratvābhyām samudratvebhyaḥ
Ablativesamudratvāt samudratvābhyām samudratvebhyaḥ
Genitivesamudratvasya samudratvayoḥ samudratvānām
Locativesamudratve samudratvayoḥ samudratveṣu

Compound samudratva -

Adverb -samudratvam -samudratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria