Declension table of ?samudratīrīya

Deva

NeuterSingularDualPlural
Nominativesamudratīrīyam samudratīrīye samudratīrīyāṇi
Vocativesamudratīrīya samudratīrīye samudratīrīyāṇi
Accusativesamudratīrīyam samudratīrīye samudratīrīyāṇi
Instrumentalsamudratīrīyeṇa samudratīrīyābhyām samudratīrīyaiḥ
Dativesamudratīrīyāya samudratīrīyābhyām samudratīrīyebhyaḥ
Ablativesamudratīrīyāt samudratīrīyābhyām samudratīrīyebhyaḥ
Genitivesamudratīrīyasya samudratīrīyayoḥ samudratīrīyāṇām
Locativesamudratīrīye samudratīrīyayoḥ samudratīrīyeṣu

Compound samudratīrīya -

Adverb -samudratīrīyam -samudratīrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria