Declension table of ?samudratatā

Deva

FeminineSingularDualPlural
Nominativesamudratatā samudratate samudratatāḥ
Vocativesamudratate samudratate samudratatāḥ
Accusativesamudratatām samudratate samudratatāḥ
Instrumentalsamudratatayā samudratatābhyām samudratatābhiḥ
Dativesamudratatāyai samudratatābhyām samudratatābhyaḥ
Ablativesamudratatāyāḥ samudratatābhyām samudratatābhyaḥ
Genitivesamudratatāyāḥ samudratatayoḥ samudratatānām
Locativesamudratatāyām samudratatayoḥ samudratatāsu

Adverb -samudratatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria