Declension table of ?samudrasūri

Deva

MasculineSingularDualPlural
Nominativesamudrasūriḥ samudrasūrī samudrasūrayaḥ
Vocativesamudrasūre samudrasūrī samudrasūrayaḥ
Accusativesamudrasūrim samudrasūrī samudrasūrīn
Instrumentalsamudrasūriṇā samudrasūribhyām samudrasūribhiḥ
Dativesamudrasūraye samudrasūribhyām samudrasūribhyaḥ
Ablativesamudrasūreḥ samudrasūribhyām samudrasūribhyaḥ
Genitivesamudrasūreḥ samudrasūryoḥ samudrasūrīṇām
Locativesamudrasūrau samudrasūryoḥ samudrasūriṣu

Compound samudrasūri -

Adverb -samudrasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria