Declension table of ?samudrasnānavidhi

Deva

MasculineSingularDualPlural
Nominativesamudrasnānavidhiḥ samudrasnānavidhī samudrasnānavidhayaḥ
Vocativesamudrasnānavidhe samudrasnānavidhī samudrasnānavidhayaḥ
Accusativesamudrasnānavidhim samudrasnānavidhī samudrasnānavidhīn
Instrumentalsamudrasnānavidhinā samudrasnānavidhibhyām samudrasnānavidhibhiḥ
Dativesamudrasnānavidhaye samudrasnānavidhibhyām samudrasnānavidhibhyaḥ
Ablativesamudrasnānavidheḥ samudrasnānavidhibhyām samudrasnānavidhibhyaḥ
Genitivesamudrasnānavidheḥ samudrasnānavidhyoḥ samudrasnānavidhīnām
Locativesamudrasnānavidhau samudrasnānavidhyoḥ samudrasnānavidhiṣu

Compound samudrasnānavidhi -

Adverb -samudrasnānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria