Declension table of ?samudrasalileśayā

Deva

FeminineSingularDualPlural
Nominativesamudrasalileśayā samudrasalileśaye samudrasalileśayāḥ
Vocativesamudrasalileśaye samudrasalileśaye samudrasalileśayāḥ
Accusativesamudrasalileśayām samudrasalileśaye samudrasalileśayāḥ
Instrumentalsamudrasalileśayayā samudrasalileśayābhyām samudrasalileśayābhiḥ
Dativesamudrasalileśayāyai samudrasalileśayābhyām samudrasalileśayābhyaḥ
Ablativesamudrasalileśayāyāḥ samudrasalileśayābhyām samudrasalileśayābhyaḥ
Genitivesamudrasalileśayāyāḥ samudrasalileśayayoḥ samudrasalileśayānām
Locativesamudrasalileśayāyām samudrasalileśayayoḥ samudrasalileśayāsu

Adverb -samudrasalileśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria