Declension table of ?samudrasāra

Deva

NeuterSingularDualPlural
Nominativesamudrasāram samudrasāre samudrasārāṇi
Vocativesamudrasāra samudrasāre samudrasārāṇi
Accusativesamudrasāram samudrasāre samudrasārāṇi
Instrumentalsamudrasāreṇa samudrasārābhyām samudrasāraiḥ
Dativesamudrasārāya samudrasārābhyām samudrasārebhyaḥ
Ablativesamudrasārāt samudrasārābhyām samudrasārebhyaḥ
Genitivesamudrasārasya samudrasārayoḥ samudrasārāṇām
Locativesamudrasāre samudrasārayoḥ samudrasāreṣu

Compound samudrasāra -

Adverb -samudrasāram -samudrasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria