Declension table of ?samudramīṅkhayā

Deva

FeminineSingularDualPlural
Nominativesamudramīṅkhayā samudramīṅkhaye samudramīṅkhayāḥ
Vocativesamudramīṅkhaye samudramīṅkhaye samudramīṅkhayāḥ
Accusativesamudramīṅkhayām samudramīṅkhaye samudramīṅkhayāḥ
Instrumentalsamudramīṅkhayayā samudramīṅkhayābhyām samudramīṅkhayābhiḥ
Dativesamudramīṅkhayāyai samudramīṅkhayābhyām samudramīṅkhayābhyaḥ
Ablativesamudramīṅkhayāyāḥ samudramīṅkhayābhyām samudramīṅkhayābhyaḥ
Genitivesamudramīṅkhayāyāḥ samudramīṅkhayayoḥ samudramīṅkhayāṇām
Locativesamudramīṅkhayāyām samudramīṅkhayayoḥ samudramīṅkhayāsu

Adverb -samudramīṅkhayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria