Declension table of ?samudramīṅkhaya

Deva

NeuterSingularDualPlural
Nominativesamudramīṅkhayam samudramīṅkhaye samudramīṅkhayāṇi
Vocativesamudramīṅkhaya samudramīṅkhaye samudramīṅkhayāṇi
Accusativesamudramīṅkhayam samudramīṅkhaye samudramīṅkhayāṇi
Instrumentalsamudramīṅkhayeṇa samudramīṅkhayābhyām samudramīṅkhayaiḥ
Dativesamudramīṅkhayāya samudramīṅkhayābhyām samudramīṅkhayebhyaḥ
Ablativesamudramīṅkhayāt samudramīṅkhayābhyām samudramīṅkhayebhyaḥ
Genitivesamudramīṅkhayasya samudramīṅkhayayoḥ samudramīṅkhayāṇām
Locativesamudramīṅkhaye samudramīṅkhayayoḥ samudramīṅkhayeṣu

Compound samudramīṅkhaya -

Adverb -samudramīṅkhayam -samudramīṅkhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria