Declension table of ?samudramahiṣī

Deva

FeminineSingularDualPlural
Nominativesamudramahiṣī samudramahiṣyau samudramahiṣyaḥ
Vocativesamudramahiṣi samudramahiṣyau samudramahiṣyaḥ
Accusativesamudramahiṣīm samudramahiṣyau samudramahiṣīḥ
Instrumentalsamudramahiṣyā samudramahiṣībhyām samudramahiṣībhiḥ
Dativesamudramahiṣyai samudramahiṣībhyām samudramahiṣībhyaḥ
Ablativesamudramahiṣyāḥ samudramahiṣībhyām samudramahiṣībhyaḥ
Genitivesamudramahiṣyāḥ samudramahiṣyoḥ samudramahiṣīṇām
Locativesamudramahiṣyām samudramahiṣyoḥ samudramahiṣīṣu

Compound samudramahiṣi - samudramahiṣī -

Adverb -samudramahiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria