Declension table of ?samudramālin

Deva

MasculineSingularDualPlural
Nominativesamudramālī samudramālinau samudramālinaḥ
Vocativesamudramālin samudramālinau samudramālinaḥ
Accusativesamudramālinam samudramālinau samudramālinaḥ
Instrumentalsamudramālinā samudramālibhyām samudramālibhiḥ
Dativesamudramāline samudramālibhyām samudramālibhyaḥ
Ablativesamudramālinaḥ samudramālibhyām samudramālibhyaḥ
Genitivesamudramālinaḥ samudramālinoḥ samudramālinām
Locativesamudramālini samudramālinoḥ samudramāliṣu

Compound samudramāli -

Adverb -samudramāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria