Declension table of ?samudrakukṣi

Deva

FeminineSingularDualPlural
Nominativesamudrakukṣiḥ samudrakukṣī samudrakukṣayaḥ
Vocativesamudrakukṣe samudrakukṣī samudrakukṣayaḥ
Accusativesamudrakukṣim samudrakukṣī samudrakukṣīḥ
Instrumentalsamudrakukṣyā samudrakukṣibhyām samudrakukṣibhiḥ
Dativesamudrakukṣyai samudrakukṣaye samudrakukṣibhyām samudrakukṣibhyaḥ
Ablativesamudrakukṣyāḥ samudrakukṣeḥ samudrakukṣibhyām samudrakukṣibhyaḥ
Genitivesamudrakukṣyāḥ samudrakukṣeḥ samudrakukṣyoḥ samudrakukṣīṇām
Locativesamudrakukṣyām samudrakukṣau samudrakukṣyoḥ samudrakukṣiṣu

Compound samudrakukṣi -

Adverb -samudrakukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria