Declension table of ?samudrakarabhāṣya

Deva

NeuterSingularDualPlural
Nominativesamudrakarabhāṣyam samudrakarabhāṣye samudrakarabhāṣyāṇi
Vocativesamudrakarabhāṣya samudrakarabhāṣye samudrakarabhāṣyāṇi
Accusativesamudrakarabhāṣyam samudrakarabhāṣye samudrakarabhāṣyāṇi
Instrumentalsamudrakarabhāṣyeṇa samudrakarabhāṣyābhyām samudrakarabhāṣyaiḥ
Dativesamudrakarabhāṣyāya samudrakarabhāṣyābhyām samudrakarabhāṣyebhyaḥ
Ablativesamudrakarabhāṣyāt samudrakarabhāṣyābhyām samudrakarabhāṣyebhyaḥ
Genitivesamudrakarabhāṣyasya samudrakarabhāṣyayoḥ samudrakarabhāṣyāṇām
Locativesamudrakarabhāṣye samudrakarabhāṣyayoḥ samudrakarabhāṣyeṣu

Compound samudrakarabhāṣya -

Adverb -samudrakarabhāṣyam -samudrakarabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria