Declension table of ?samudrakara

Deva

NeuterSingularDualPlural
Nominativesamudrakaram samudrakare samudrakarāṇi
Vocativesamudrakara samudrakare samudrakarāṇi
Accusativesamudrakaram samudrakare samudrakarāṇi
Instrumentalsamudrakareṇa samudrakarābhyām samudrakaraiḥ
Dativesamudrakarāya samudrakarābhyām samudrakarebhyaḥ
Ablativesamudrakarāt samudrakarābhyām samudrakarebhyaḥ
Genitivesamudrakarasya samudrakarayoḥ samudrakarāṇām
Locativesamudrakare samudrakarayoḥ samudrakareṣu

Compound samudrakara -

Adverb -samudrakaram -samudrakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria