Declension table of ?samudrakāñcī

Deva

FeminineSingularDualPlural
Nominativesamudrakāñcī samudrakāñcyau samudrakāñcyaḥ
Vocativesamudrakāñci samudrakāñcyau samudrakāñcyaḥ
Accusativesamudrakāñcīm samudrakāñcyau samudrakāñcīḥ
Instrumentalsamudrakāñcyā samudrakāñcībhyām samudrakāñcībhiḥ
Dativesamudrakāñcyai samudrakāñcībhyām samudrakāñcībhyaḥ
Ablativesamudrakāñcyāḥ samudrakāñcībhyām samudrakāñcībhyaḥ
Genitivesamudrakāñcyāḥ samudrakāñcyoḥ samudrakāñcīnām
Locativesamudrakāñcyām samudrakāñcyoḥ samudrakāñcīṣu

Compound samudrakāñci - samudrakāñcī -

Adverb -samudrakāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria