Declension table of ?samudrajyeṣṭhā

Deva

FeminineSingularDualPlural
Nominativesamudrajyeṣṭhā samudrajyeṣṭhe samudrajyeṣṭhāḥ
Vocativesamudrajyeṣṭhe samudrajyeṣṭhe samudrajyeṣṭhāḥ
Accusativesamudrajyeṣṭhām samudrajyeṣṭhe samudrajyeṣṭhāḥ
Instrumentalsamudrajyeṣṭhayā samudrajyeṣṭhābhyām samudrajyeṣṭhābhiḥ
Dativesamudrajyeṣṭhāyai samudrajyeṣṭhābhyām samudrajyeṣṭhābhyaḥ
Ablativesamudrajyeṣṭhāyāḥ samudrajyeṣṭhābhyām samudrajyeṣṭhābhyaḥ
Genitivesamudrajyeṣṭhāyāḥ samudrajyeṣṭhayoḥ samudrajyeṣṭhānām
Locativesamudrajyeṣṭhāyām samudrajyeṣṭhayoḥ samudrajyeṣṭhāsu

Adverb -samudrajyeṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria