Declension table of ?samudrajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativesamudrajyeṣṭhaḥ samudrajyeṣṭhau samudrajyeṣṭhāḥ
Vocativesamudrajyeṣṭha samudrajyeṣṭhau samudrajyeṣṭhāḥ
Accusativesamudrajyeṣṭham samudrajyeṣṭhau samudrajyeṣṭhān
Instrumentalsamudrajyeṣṭhena samudrajyeṣṭhābhyām samudrajyeṣṭhaiḥ samudrajyeṣṭhebhiḥ
Dativesamudrajyeṣṭhāya samudrajyeṣṭhābhyām samudrajyeṣṭhebhyaḥ
Ablativesamudrajyeṣṭhāt samudrajyeṣṭhābhyām samudrajyeṣṭhebhyaḥ
Genitivesamudrajyeṣṭhasya samudrajyeṣṭhayoḥ samudrajyeṣṭhānām
Locativesamudrajyeṣṭhe samudrajyeṣṭhayoḥ samudrajyeṣṭheṣu

Compound samudrajyeṣṭha -

Adverb -samudrajyeṣṭham -samudrajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria