Declension table of ?samudragāmin

Deva

MasculineSingularDualPlural
Nominativesamudragāmī samudragāmiṇau samudragāmiṇaḥ
Vocativesamudragāmin samudragāmiṇau samudragāmiṇaḥ
Accusativesamudragāmiṇam samudragāmiṇau samudragāmiṇaḥ
Instrumentalsamudragāmiṇā samudragāmibhyām samudragāmibhiḥ
Dativesamudragāmiṇe samudragāmibhyām samudragāmibhyaḥ
Ablativesamudragāmiṇaḥ samudragāmibhyām samudragāmibhyaḥ
Genitivesamudragāmiṇaḥ samudragāmiṇoḥ samudragāmiṇām
Locativesamudragāmiṇi samudragāmiṇoḥ samudragāmiṣu

Compound samudragāmi -

Adverb -samudragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria