Declension table of ?samudragāmiṇī

Deva

FeminineSingularDualPlural
Nominativesamudragāmiṇī samudragāmiṇyau samudragāmiṇyaḥ
Vocativesamudragāmiṇi samudragāmiṇyau samudragāmiṇyaḥ
Accusativesamudragāmiṇīm samudragāmiṇyau samudragāmiṇīḥ
Instrumentalsamudragāmiṇyā samudragāmiṇībhyām samudragāmiṇībhiḥ
Dativesamudragāmiṇyai samudragāmiṇībhyām samudragāmiṇībhyaḥ
Ablativesamudragāmiṇyāḥ samudragāmiṇībhyām samudragāmiṇībhyaḥ
Genitivesamudragāmiṇyāḥ samudragāmiṇyoḥ samudragāmiṇīnām
Locativesamudragāmiṇyām samudragāmiṇyoḥ samudragāmiṇīṣu

Compound samudragāmiṇi - samudragāmiṇī -

Adverb -samudragāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria