Declension table of ?samudraga

Deva

MasculineSingularDualPlural
Nominativesamudragaḥ samudragau samudragāḥ
Vocativesamudraga samudragau samudragāḥ
Accusativesamudragam samudragau samudragān
Instrumentalsamudrageṇa samudragābhyām samudragaiḥ samudragebhiḥ
Dativesamudragāya samudragābhyām samudragebhyaḥ
Ablativesamudragāt samudragābhyām samudragebhyaḥ
Genitivesamudragasya samudragayoḥ samudragāṇām
Locativesamudrage samudragayoḥ samudrageṣu

Compound samudraga -

Adverb -samudragam -samudragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria