Declension table of ?samudrabhava

Deva

MasculineSingularDualPlural
Nominativesamudrabhavaḥ samudrabhavau samudrabhavāḥ
Vocativesamudrabhava samudrabhavau samudrabhavāḥ
Accusativesamudrabhavam samudrabhavau samudrabhavān
Instrumentalsamudrabhaveṇa samudrabhavābhyām samudrabhavaiḥ samudrabhavebhiḥ
Dativesamudrabhavāya samudrabhavābhyām samudrabhavebhyaḥ
Ablativesamudrabhavāt samudrabhavābhyām samudrabhavebhyaḥ
Genitivesamudrabhavasya samudrabhavayoḥ samudrabhavāṇām
Locativesamudrabhave samudrabhavayoḥ samudrabhaveṣu

Compound samudrabhava -

Adverb -samudrabhavam -samudrabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria