Declension table of ?samudrabandhayajvan

Deva

MasculineSingularDualPlural
Nominativesamudrabandhayajvā samudrabandhayajvānau samudrabandhayajvānaḥ
Vocativesamudrabandhayajvan samudrabandhayajvānau samudrabandhayajvānaḥ
Accusativesamudrabandhayajvānam samudrabandhayajvānau samudrabandhayajvanaḥ
Instrumentalsamudrabandhayajvanā samudrabandhayajvabhyām samudrabandhayajvabhiḥ
Dativesamudrabandhayajvane samudrabandhayajvabhyām samudrabandhayajvabhyaḥ
Ablativesamudrabandhayajvanaḥ samudrabandhayajvabhyām samudrabandhayajvabhyaḥ
Genitivesamudrabandhayajvanaḥ samudrabandhayajvanoḥ samudrabandhayajvanām
Locativesamudrabandhayajvani samudrabandhayajvanoḥ samudrabandhayajvasu

Compound samudrabandhayajva -

Adverb -samudrabandhayajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria