Declension table of ?samudrāyaṇa

Deva

MasculineSingularDualPlural
Nominativesamudrāyaṇaḥ samudrāyaṇau samudrāyaṇāḥ
Vocativesamudrāyaṇa samudrāyaṇau samudrāyaṇāḥ
Accusativesamudrāyaṇam samudrāyaṇau samudrāyaṇān
Instrumentalsamudrāyaṇena samudrāyaṇābhyām samudrāyaṇaiḥ samudrāyaṇebhiḥ
Dativesamudrāyaṇāya samudrāyaṇābhyām samudrāyaṇebhyaḥ
Ablativesamudrāyaṇāt samudrāyaṇābhyām samudrāyaṇebhyaḥ
Genitivesamudrāyaṇasya samudrāyaṇayoḥ samudrāyaṇānām
Locativesamudrāyaṇe samudrāyaṇayoḥ samudrāyaṇeṣu

Compound samudrāyaṇa -

Adverb -samudrāyaṇam -samudrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria