Declension table of ?samudrāvarohaṇa

Deva

MasculineSingularDualPlural
Nominativesamudrāvarohaṇaḥ samudrāvarohaṇau samudrāvarohaṇāḥ
Vocativesamudrāvarohaṇa samudrāvarohaṇau samudrāvarohaṇāḥ
Accusativesamudrāvarohaṇam samudrāvarohaṇau samudrāvarohaṇān
Instrumentalsamudrāvarohaṇena samudrāvarohaṇābhyām samudrāvarohaṇaiḥ samudrāvarohaṇebhiḥ
Dativesamudrāvarohaṇāya samudrāvarohaṇābhyām samudrāvarohaṇebhyaḥ
Ablativesamudrāvarohaṇāt samudrāvarohaṇābhyām samudrāvarohaṇebhyaḥ
Genitivesamudrāvarohaṇasya samudrāvarohaṇayoḥ samudrāvarohaṇānām
Locativesamudrāvarohaṇe samudrāvarohaṇayoḥ samudrāvarohaṇeṣu

Compound samudrāvarohaṇa -

Adverb -samudrāvarohaṇam -samudrāvarohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria