Declension table of ?samudrāvaraṇa

Deva

NeuterSingularDualPlural
Nominativesamudrāvaraṇam samudrāvaraṇe samudrāvaraṇāni
Vocativesamudrāvaraṇa samudrāvaraṇe samudrāvaraṇāni
Accusativesamudrāvaraṇam samudrāvaraṇe samudrāvaraṇāni
Instrumentalsamudrāvaraṇena samudrāvaraṇābhyām samudrāvaraṇaiḥ
Dativesamudrāvaraṇāya samudrāvaraṇābhyām samudrāvaraṇebhyaḥ
Ablativesamudrāvaraṇāt samudrāvaraṇābhyām samudrāvaraṇebhyaḥ
Genitivesamudrāvaraṇasya samudrāvaraṇayoḥ samudrāvaraṇānām
Locativesamudrāvaraṇe samudrāvaraṇayoḥ samudrāvaraṇeṣu

Compound samudrāvaraṇa -

Adverb -samudrāvaraṇam -samudrāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria