Declension table of ?samudrāvagāhana

Deva

MasculineSingularDualPlural
Nominativesamudrāvagāhanaḥ samudrāvagāhanau samudrāvagāhanāḥ
Vocativesamudrāvagāhana samudrāvagāhanau samudrāvagāhanāḥ
Accusativesamudrāvagāhanam samudrāvagāhanau samudrāvagāhanān
Instrumentalsamudrāvagāhanena samudrāvagāhanābhyām samudrāvagāhanaiḥ samudrāvagāhanebhiḥ
Dativesamudrāvagāhanāya samudrāvagāhanābhyām samudrāvagāhanebhyaḥ
Ablativesamudrāvagāhanāt samudrāvagāhanābhyām samudrāvagāhanebhyaḥ
Genitivesamudrāvagāhanasya samudrāvagāhanayoḥ samudrāvagāhanānām
Locativesamudrāvagāhane samudrāvagāhanayoḥ samudrāvagāhaneṣu

Compound samudrāvagāhana -

Adverb -samudrāvagāhanam -samudrāvagāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria