Declension table of ?samudrārtha

Deva

NeuterSingularDualPlural
Nominativesamudrārtham samudrārthe samudrārthāni
Vocativesamudrārtha samudrārthe samudrārthāni
Accusativesamudrārtham samudrārthe samudrārthāni
Instrumentalsamudrārthena samudrārthābhyām samudrārthaiḥ
Dativesamudrārthāya samudrārthābhyām samudrārthebhyaḥ
Ablativesamudrārthāt samudrārthābhyām samudrārthebhyaḥ
Genitivesamudrārthasya samudrārthayoḥ samudrārthānām
Locativesamudrārthe samudrārthayoḥ samudrārtheṣu

Compound samudrārtha -

Adverb -samudrārtham -samudrārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria