Declension table of ?samudrāntā

Deva

FeminineSingularDualPlural
Nominativesamudrāntā samudrānte samudrāntāḥ
Vocativesamudrānte samudrānte samudrāntāḥ
Accusativesamudrāntām samudrānte samudrāntāḥ
Instrumentalsamudrāntayā samudrāntābhyām samudrāntābhiḥ
Dativesamudrāntāyai samudrāntābhyām samudrāntābhyaḥ
Ablativesamudrāntāyāḥ samudrāntābhyām samudrāntābhyaḥ
Genitivesamudrāntāyāḥ samudrāntayoḥ samudrāntānām
Locativesamudrāntāyām samudrāntayoḥ samudrāntāsu

Adverb -samudrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria