Declension table of ?samudrānta

Deva

NeuterSingularDualPlural
Nominativesamudrāntam samudrānte samudrāntāni
Vocativesamudrānta samudrānte samudrāntāni
Accusativesamudrāntam samudrānte samudrāntāni
Instrumentalsamudrāntena samudrāntābhyām samudrāntaiḥ
Dativesamudrāntāya samudrāntābhyām samudrāntebhyaḥ
Ablativesamudrāntāt samudrāntābhyām samudrāntebhyaḥ
Genitivesamudrāntasya samudrāntayoḥ samudrāntānām
Locativesamudrānte samudrāntayoḥ samudrānteṣu

Compound samudrānta -

Adverb -samudrāntam -samudrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria