Declension table of ?samudrānta

Deva

MasculineSingularDualPlural
Nominativesamudrāntaḥ samudrāntau samudrāntāḥ
Vocativesamudrānta samudrāntau samudrāntāḥ
Accusativesamudrāntam samudrāntau samudrāntān
Instrumentalsamudrāntena samudrāntābhyām samudrāntaiḥ samudrāntebhiḥ
Dativesamudrāntāya samudrāntābhyām samudrāntebhyaḥ
Ablativesamudrāntāt samudrāntābhyām samudrāntebhyaḥ
Genitivesamudrāntasya samudrāntayoḥ samudrāntānām
Locativesamudrānte samudrāntayoḥ samudrānteṣu

Compound samudrānta -

Adverb -samudrāntam -samudrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria