Declension table of ?samudrābhisāriṇī

Deva

FeminineSingularDualPlural
Nominativesamudrābhisāriṇī samudrābhisāriṇyau samudrābhisāriṇyaḥ
Vocativesamudrābhisāriṇi samudrābhisāriṇyau samudrābhisāriṇyaḥ
Accusativesamudrābhisāriṇīm samudrābhisāriṇyau samudrābhisāriṇīḥ
Instrumentalsamudrābhisāriṇyā samudrābhisāriṇībhyām samudrābhisāriṇībhiḥ
Dativesamudrābhisāriṇyai samudrābhisāriṇībhyām samudrābhisāriṇībhyaḥ
Ablativesamudrābhisāriṇyāḥ samudrābhisāriṇībhyām samudrābhisāriṇībhyaḥ
Genitivesamudrābhisāriṇyāḥ samudrābhisāriṇyoḥ samudrābhisāriṇīnām
Locativesamudrābhisāriṇyām samudrābhisāriṇyoḥ samudrābhisāriṇīṣu

Compound samudrābhisāriṇi - samudrābhisāriṇī -

Adverb -samudrābhisāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria