Declension table of ?samudīrita

Deva

MasculineSingularDualPlural
Nominativesamudīritaḥ samudīritau samudīritāḥ
Vocativesamudīrita samudīritau samudīritāḥ
Accusativesamudīritam samudīritau samudīritān
Instrumentalsamudīritena samudīritābhyām samudīritaiḥ samudīritebhiḥ
Dativesamudīritāya samudīritābhyām samudīritebhyaḥ
Ablativesamudīritāt samudīritābhyām samudīritebhyaḥ
Genitivesamudīritasya samudīritayoḥ samudīritānām
Locativesamudīrite samudīritayoḥ samudīriteṣu

Compound samudīrita -

Adverb -samudīritam -samudīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria