Declension table of ?samudīrṇamānasā

Deva

FeminineSingularDualPlural
Nominativesamudīrṇamānasā samudīrṇamānase samudīrṇamānasāḥ
Vocativesamudīrṇamānase samudīrṇamānase samudīrṇamānasāḥ
Accusativesamudīrṇamānasām samudīrṇamānase samudīrṇamānasāḥ
Instrumentalsamudīrṇamānasayā samudīrṇamānasābhyām samudīrṇamānasābhiḥ
Dativesamudīrṇamānasāyai samudīrṇamānasābhyām samudīrṇamānasābhyaḥ
Ablativesamudīrṇamānasāyāḥ samudīrṇamānasābhyām samudīrṇamānasābhyaḥ
Genitivesamudīrṇamānasāyāḥ samudīrṇamānasayoḥ samudīrṇamānasānām
Locativesamudīrṇamānasāyām samudīrṇamānasayoḥ samudīrṇamānasāsu

Adverb -samudīrṇamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria