Declension table of ?samudīrṇamānasa

Deva

NeuterSingularDualPlural
Nominativesamudīrṇamānasam samudīrṇamānase samudīrṇamānasāni
Vocativesamudīrṇamānasa samudīrṇamānase samudīrṇamānasāni
Accusativesamudīrṇamānasam samudīrṇamānase samudīrṇamānasāni
Instrumentalsamudīrṇamānasena samudīrṇamānasābhyām samudīrṇamānasaiḥ
Dativesamudīrṇamānasāya samudīrṇamānasābhyām samudīrṇamānasebhyaḥ
Ablativesamudīrṇamānasāt samudīrṇamānasābhyām samudīrṇamānasebhyaḥ
Genitivesamudīrṇamānasasya samudīrṇamānasayoḥ samudīrṇamānasānām
Locativesamudīrṇamānase samudīrṇamānasayoḥ samudīrṇamānaseṣu

Compound samudīrṇamānasa -

Adverb -samudīrṇamānasam -samudīrṇamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria