Declension table of ?samudīrṇakhara

Deva

MasculineSingularDualPlural
Nominativesamudīrṇakharaḥ samudīrṇakharau samudīrṇakharāḥ
Vocativesamudīrṇakhara samudīrṇakharau samudīrṇakharāḥ
Accusativesamudīrṇakharam samudīrṇakharau samudīrṇakharān
Instrumentalsamudīrṇakhareṇa samudīrṇakharābhyām samudīrṇakharaiḥ samudīrṇakharebhiḥ
Dativesamudīrṇakharāya samudīrṇakharābhyām samudīrṇakharebhyaḥ
Ablativesamudīrṇakharāt samudīrṇakharābhyām samudīrṇakharebhyaḥ
Genitivesamudīrṇakharasya samudīrṇakharayoḥ samudīrṇakharāṇām
Locativesamudīrṇakhare samudīrṇakharayoḥ samudīrṇakhareṣu

Compound samudīrṇakhara -

Adverb -samudīrṇakharam -samudīrṇakharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria