Declension table of ?samudghāta

Deva

MasculineSingularDualPlural
Nominativesamudghātaḥ samudghātau samudghātāḥ
Vocativesamudghāta samudghātau samudghātāḥ
Accusativesamudghātam samudghātau samudghātān
Instrumentalsamudghātena samudghātābhyām samudghātaiḥ samudghātebhiḥ
Dativesamudghātāya samudghātābhyām samudghātebhyaḥ
Ablativesamudghātāt samudghātābhyām samudghātebhyaḥ
Genitivesamudghātasya samudghātayoḥ samudghātānām
Locativesamudghāte samudghātayoḥ samudghāteṣu

Compound samudghāta -

Adverb -samudghātam -samudghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria