Declension table of ?samudghāṭa

Deva

MasculineSingularDualPlural
Nominativesamudghāṭaḥ samudghāṭau samudghāṭāḥ
Vocativesamudghāṭa samudghāṭau samudghāṭāḥ
Accusativesamudghāṭam samudghāṭau samudghāṭān
Instrumentalsamudghāṭena samudghāṭābhyām samudghāṭaiḥ samudghāṭebhiḥ
Dativesamudghāṭāya samudghāṭābhyām samudghāṭebhyaḥ
Ablativesamudghāṭāt samudghāṭābhyām samudghāṭebhyaḥ
Genitivesamudghāṭasya samudghāṭayoḥ samudghāṭānām
Locativesamudghāṭe samudghāṭayoḥ samudghāṭeṣu

Compound samudghāṭa -

Adverb -samudghāṭam -samudghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria