Declension table of ?samudgatā

Deva

FeminineSingularDualPlural
Nominativesamudgatā samudgate samudgatāḥ
Vocativesamudgate samudgate samudgatāḥ
Accusativesamudgatām samudgate samudgatāḥ
Instrumentalsamudgatayā samudgatābhyām samudgatābhiḥ
Dativesamudgatāyai samudgatābhyām samudgatābhyaḥ
Ablativesamudgatāyāḥ samudgatābhyām samudgatābhyaḥ
Genitivesamudgatāyāḥ samudgatayoḥ samudgatānām
Locativesamudgatāyām samudgatayoḥ samudgatāsu

Adverb -samudgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria