Declension table of samudgata

Deva

MasculineSingularDualPlural
Nominativesamudgataḥ samudgatau samudgatāḥ
Vocativesamudgata samudgatau samudgatāḥ
Accusativesamudgatam samudgatau samudgatān
Instrumentalsamudgatena samudgatābhyām samudgataiḥ samudgatebhiḥ
Dativesamudgatāya samudgatābhyām samudgatebhyaḥ
Ablativesamudgatāt samudgatābhyām samudgatebhyaḥ
Genitivesamudgatasya samudgatayoḥ samudgatānām
Locativesamudgate samudgatayoḥ samudgateṣu

Compound samudgata -

Adverb -samudgatam -samudgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria