Declension table of ?samudgama

Deva

MasculineSingularDualPlural
Nominativesamudgamaḥ samudgamau samudgamāḥ
Vocativesamudgama samudgamau samudgamāḥ
Accusativesamudgamam samudgamau samudgamān
Instrumentalsamudgamena samudgamābhyām samudgamaiḥ samudgamebhiḥ
Dativesamudgamāya samudgamābhyām samudgamebhyaḥ
Ablativesamudgamāt samudgamābhyām samudgamebhyaḥ
Genitivesamudgamasya samudgamayoḥ samudgamānām
Locativesamudgame samudgamayoḥ samudgameṣu

Compound samudgama -

Adverb -samudgamam -samudgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria