Declension table of samudga

Deva

MasculineSingularDualPlural
Nominativesamudgaḥ samudgau samudgāḥ
Vocativesamudga samudgau samudgāḥ
Accusativesamudgam samudgau samudgān
Instrumentalsamudgena samudgābhyām samudgaiḥ samudgebhiḥ
Dativesamudgāya samudgābhyām samudgebhyaḥ
Ablativesamudgāt samudgābhyām samudgebhyaḥ
Genitivesamudgasya samudgayoḥ samudgānām
Locativesamudge samudgayoḥ samudgeṣu

Compound samudga -

Adverb -samudgam -samudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria