Declension table of ?samuddhvasta

Deva

NeuterSingularDualPlural
Nominativesamuddhvastam samuddhvaste samuddhvastāni
Vocativesamuddhvasta samuddhvaste samuddhvastāni
Accusativesamuddhvastam samuddhvaste samuddhvastāni
Instrumentalsamuddhvastena samuddhvastābhyām samuddhvastaiḥ
Dativesamuddhvastāya samuddhvastābhyām samuddhvastebhyaḥ
Ablativesamuddhvastāt samuddhvastābhyām samuddhvastebhyaḥ
Genitivesamuddhvastasya samuddhvastayoḥ samuddhvastānām
Locativesamuddhvaste samuddhvastayoḥ samuddhvasteṣu

Compound samuddhvasta -

Adverb -samuddhvastam -samuddhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria