Declension table of ?samuddhvasta

Deva

MasculineSingularDualPlural
Nominativesamuddhvastaḥ samuddhvastau samuddhvastāḥ
Vocativesamuddhvasta samuddhvastau samuddhvastāḥ
Accusativesamuddhvastam samuddhvastau samuddhvastān
Instrumentalsamuddhvastena samuddhvastābhyām samuddhvastaiḥ
Dativesamuddhvastāya samuddhvastābhyām samuddhvastebhyaḥ
Ablativesamuddhvastāt samuddhvastābhyām samuddhvastebhyaḥ
Genitivesamuddhvastasya samuddhvastayoḥ samuddhvastānām
Locativesamuddhvaste samuddhvastayoḥ samuddhvasteṣu

Compound samuddhvasta -

Adverb -samuddhvastam -samuddhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria