Declension table of ?samuddhūtā

Deva

FeminineSingularDualPlural
Nominativesamuddhūtā samuddhūte samuddhūtāḥ
Vocativesamuddhūte samuddhūte samuddhūtāḥ
Accusativesamuddhūtām samuddhūte samuddhūtāḥ
Instrumentalsamuddhūtayā samuddhūtābhyām samuddhūtābhiḥ
Dativesamuddhūtāyai samuddhūtābhyām samuddhūtābhyaḥ
Ablativesamuddhūtāyāḥ samuddhūtābhyām samuddhūtābhyaḥ
Genitivesamuddhūtāyāḥ samuddhūtayoḥ samuddhūtānām
Locativesamuddhūtāyām samuddhūtayoḥ samuddhūtāsu

Adverb -samuddhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria