Declension table of ?samuddhūta

Deva

NeuterSingularDualPlural
Nominativesamuddhūtam samuddhūte samuddhūtāni
Vocativesamuddhūta samuddhūte samuddhūtāni
Accusativesamuddhūtam samuddhūte samuddhūtāni
Instrumentalsamuddhūtena samuddhūtābhyām samuddhūtaiḥ
Dativesamuddhūtāya samuddhūtābhyām samuddhūtebhyaḥ
Ablativesamuddhūtāt samuddhūtābhyām samuddhūtebhyaḥ
Genitivesamuddhūtasya samuddhūtayoḥ samuddhūtānām
Locativesamuddhūte samuddhūtayoḥ samuddhūteṣu

Compound samuddhūta -

Adverb -samuddhūtam -samuddhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria